अहम्

[ахам] я

 

  единственное число

 двойственное число
 

 множественное число
 
Именительный
 
अहम् (ahám) आवाम् (āvām) वयम् (vayám)
звательный
 
माम् (mām), मा (mā) आवाम् (āvām), नाउ (nāu) अस्मान् (asmā́n), नस् (nas)
Винительный
 
मया (máyā) आवाभ्याम् (āvābhyām) अस्माभिस् (asmā́bhis)
творительный
 
मह्य (máhya), मह्यम् (máhyam), मै (mai) आवाभ्याम् (āvābhyām),नाउ (nāu) अस्मभ्यम् (asmábhyam), अस्मे (asmé), नस् (nas)
Дательный
 
मत् (mát) आवाभ्याम् (āvābhyām) अस्मत् (asmát)
творительный
 
मम (máma), मै (mai) आवयौस् (āvayaus), नाउ (nāu) अस्माकम् (asmā́kam), नस् (nas)
родительный
 
मयि (máyi) आवयौस् (āvayaus) अस्मासु (asmā́su), अस्मे (asmé)
местный
 
मयि (máyi) आवयोस् (āvayos) अस्मासु (asmā́su)

 

 

 

термин словаря: